स्वामी विवेकानन्दः - महान् आत्मा
स्वामी विवेकानन्दः, नरेन्द्रनाथ दत्ता इति जन्मनाम्ना, भारतस्य महान् आध्यात्मिक नेता, धर्मगुरुः च आसीत्। सः १२ जनवरी १८६३ तमे वर्षे कोलकाता नगरे जन्म प्राप्तवान्।
बाल्ये सः तीव्र बुद्धिमान्, जिज्ञासु च आसीत्। रामकृष्ण परमहंसस्य शिष्यः सन् सः आध्यात्मिक मार्गम् अनुसरितवान्।
अमेरिकयां १८९३ तमे वर्षे विश्व धर्म सम्मेलने सः भारतीय दर्शनस्य महिमां प्रकटितवान्। तस्य भाषणेन सर्वे मोहिताः अभवन्।
भारते सः रामकृष्ण मिशनस्य स्थापनां कृतवान्। गरीबान्, दीनान्, निराशान् च सहायितवान्। सः शिक्षायां, स्वास्थ्य सेवायां च महान् योगदानं दत्तवान्।
स्वामी विवेकानन्दस्य शिक्षा सारांशतः -
* आत्मा सर्वत्र व्याप्तः।
* कर्म फलदायी।
* सर्वधर्मान् समभावेन दृष्टव्यः।
* मानव सेवा भगवत् सेवा।
स्वामी विवेकानन्दः भारतस्य गौरवं, आध्यात्मिक बलं च जगति प्रकाशितवान्। सः सदा युवान्, देशभक्तः च आसीत्।
अस्य जीवनम् आध्यात्मिक मार्गे प्रेरणा सृजति। श्रद्धा, सेवा, सत्यम् इति तस्य जीवन दर्शनम्।