ग्रामं मम प्रियम् (Gramāṃ Mama Priyam) - My Beloved Village
मम ग्रामं, सुन्दरम्, शान्तम्, एवं प्राकृतिक सौन्दर्ययुक्तम्। (Mama grāmaṃ, sundaram, śāntaṃ, evaṃ prākṛtika saumdyayuktaṃ.) - My village is beautiful, peaceful, and full of natural beauty.
वृक्षाः हरीताः, नद्यः स्वच्छाः, पक्षिणः गायन्ति, एवं वायुः शुद्धः। (Vṛkṣāḥ harītāḥ, nadyaḥ śvacchāḥ, pakṣiṇaḥ gāyanti, evaṃ vāyuḥ śuddhaḥ.) - The trees are green, the rivers are clear, the birds sing, and the air is pure.
ग्रामवासीः सरलः, आतिथ्यपूर्णः, एवं परस्परं सहायकः। (Grāmavāsīḥ saralaḥ, ātithya pūrṇaḥ, evaṃ parasparaṃ sahāyakaḥ.) - The villagers are simple, hospitable, and help each other.
मम ग्रामं मम हृदयम् आकर्षति, अत्र मम बाल्यम् व्यतीतम्। (Mama grāmaṃ mama hṛdayam ākarṣati, atra mama bālyaṃ vyatītaṃ.) - My village attracts my heart, as my childhood passed here.
अत्र मम मित्राणि, परिवारः, एवं स्मृतीः। (Atra mama mitrāṇi, parivāraḥ, evaṃ smṛtīḥ.) - Here are my friends, my family, and my memories.
मम ग्रामं मम प्रियम्, अत्र मम आत्मा आरामः। (Mama grāmaṃ mama priyam, atra mama ātmā āramaḥ.) - My village is my beloved, here my soul finds peace.