पुस्तकालयम् ज्ञानस्य भण्डारं भवति। पुस्तकेषु लिखितं ज्ञानम् अस्माकम् जीवनं समृद्धं करोति। पुस्तकालयेषु बहूनि पुस्तकानि विद्यमानानि, यथा इतिहासस्य, विज्ञानस्य, साहित्यस्य च। पुस्तकालयम् शैक्षणिकस्य विकासस्य केन्द्रं भवति। अस्माकम् समाजस्य सभ्यतायाः पुस्तकालयं महत्त्वपूर्णं स्थानम् अस्ति।