>> ZG·Lingua >  >> Language Resources and Tools >> Corpus Resources

Can you get an essay of any topic in sanskrit?

ज्ञानस्य महिमा (Jñānasy Mahimaa) - The Glory of Knowledge

प्रस्तावना (Prastāvanā):

जीवनस्य सर्वोत्तमं धनं ज्ञानं भवति। अज्ञानं तमः, ज्ञानं प्रकाशः। ज्ञानेन सर्वं लभ्यते, अज्ञानेन सर्वं क्षीयते। ज्ञानं सर्वोपरि महत्त्वपूर्णं, अनेकानि लाभानि ददाति।

विषयविस्तारः (Viṣayaviṣtāraḥ):

ज्ञानं न केवलं पुस्तकानां वाचनं वा अध्ययनं, अपि तु जीवनेन प्राप्तं अनुभवः। ज्ञानं तृष्णानां निवारणं करोति, विनयं, दयां, सहिष्णुतां च वर्धयति। ज्ञानेन सर्वोत्तमं जीवनं यापयितुं शक्यते, परोपकारं च कर्तुं शक्यते। ज्ञानं दुःखदुर्भाग्यानां निवारणं, आरोग्यस्य वृद्धिः, सुखस्य च निधानम्। ज्ञानं दृढं संकल्पं, सर्वकार्येषु सफलतां च ददाति।

उदाहरणानि (Udaharaṇāni):

चरकाचार्यस्य औषधविज्ञानं, भरतमुनेः नृत्यशास्त्रं, चाणक्यनीतिः, भगवद्गीतायाः ज्ञानं, एतानि सर्वाणि ज्ञानेन प्राप्तानि अणिमाणि। ज्ञानं सर्व क्षेत्रेषु महत्त्वपूर्णं, अर्थशास्त्रे, राजनीतौ, कलासु च।

निष्कर्षः (Niṣkarṣaḥ):

ज्ञानं सर्वोत्तमं धनं, जीवनस्य सार्थकता प्रदातुं सक्षमम्। ज्ञानं प्राप्तुं प्रयत्नं कर्तव्यम्, सर्व जीवनानां कल्याणार्थम्। ज्ञानं न केवलं व्याक्तिगतं लाभं ददाति किंतु समाजस्य उन्नतिं च करोति। ज्ञानं सर्वोत्तमं दानं, सर्वोत्तमं धर्मः, सर्वोत्तमं सौख्यम्। ज्ञानेन सर्वं लाभ्यते।

Copyright © www.zgghmh.com ZG·Lingua All rights reserved.