>> ZG·Lingua >  >> Applied Linguistics >> Translation studies

Article on satyamev jayate in sanskrit language?

सत्यमेव जयते: न्यायस्य प्रतीकम्

सत्यमेव जयते, अस्य श्लोकस्य गूढता भारतीय संस्कृते गहनं मूलं धृत्वा विराजते। सत्यं, अर्थात् सत्यं, जयते, अर्थात् विजयते। एषः शब्दः न केवलं शब्दः अपि तु जीवनस्य प्राणः। सर्वेषां धर्माणां मूलं, सर्वेषां आशानां प्रतीकं, सर्वेषां प्रयासनां सफ़लता।

सत्यमेव जयते, न्यायस्य प्रतीकम् अस्ति। न्यायः अर्थात् सत्यं अनुरूपं क्रिया। सत्यं यावत् न जयति, तावत् अन्यायः शासति। अन्यायः अन्यायस्य जनकः, तथा सत्यं सत्यस्य जनकः। एवम् न्यायः सर्वत्र स्थापितः भविष्यति।

सत्यमेव जयते, कर्मणः प्रतीकम् अस्ति। सत्येन कर्मणां प्रतिफलं शुभं भविष्यति। असत्येन कर्मणां प्रतिफलं दुःखं भविष्यति। एवम् सर्वेषां कर्मणां फलं सत्येन अनुबद्धं भविष्यति।

सत्यमेव जयते, ज्ञानस्य प्रतीकम् अस्ति। ज्ञानं सत्यं अनुसरणं करोति। अज्ञानं असत्यं अनुसरणं करोति। एवम् ज्ञानं सर्वेषां श्रद्धानां प्रकाशं प्रदातु क्षमं अस्ति।

सत्यमेव जयते, एषः शब्दः न केवलं शब्दः अपि तु जीवनस्य प्राणः। सर्वेषां धर्माणां मूलं, सर्वेषां आशानां प्रतीकं, सर्वेषां प्रयासनां सफ़लता। सत्यं जयते, अन्यायः न जयति। एवम् सत्यं सर्वत्र स्थापितः भविष्यति।

Copyright © www.zgghmh.com ZG·Lingua All rights reserved.