>> ZG·Lingua >  >> Applied Linguistics >> Sociolinguistics

How do you write an essay about environment in sanskrit?

पर्यावरणस्य महत्त्वम् (Paryāvaraṇasya Mahatvam)

परिचयः (Parichayaḥ)

पृथ्वी, जीवनस्य धारणहारिणी, समस्तजीवनानां निवासस्थानं, एका अद्भुतं रचना अस्ति । पर्यावरणं एका जटिला तथा जीवनस्य अति महत्वपूर्णा प्रणाली अस्ति । वायुः, जलं, भूमिः, वनस्पतिः एवं जंतुः सर्वे मिलित्वा पर्यावरणं निर्मित भवन्ति । पर्यावरणस्य समग्रता एव सर्वेषां जीवनानां रक्षणं करोति । एतस्मिन् लेखे, पर्यावरणस्य महत्वं, पर्यावरणीय समस्याः एवं संरक्षण तथा सुधार काम्यः वर्णिताः भवन्ति ।

पर्यावरणस्य महत्वम् (Paryāvaraṇasya Mahatvam)

पर्यावरणं सर्वेषां जीवनानां अस्तित्वं एव निर्धारयति । वायुः श्वसितुं आवश्यकः, जलं पानं करितुं एवं जीवनाय आवश्यकः । भूमिः कृषिं करितुं, निवास करितुं एवं जीवनाय आवश्यकः । वनस्पतिः वायुं शुद्धिकरणं करोति एवं जंतूनां आहारं ददाति । जंतुः पर्यावरणस्य संतुलनं रक्षति । समग्रं पर्यावरणं एक जटिल तंत्र रूपेण कार्य करोति । एवं पर्यावरणस्य संतुलनं रक्षति एव सर्वेषां जीवनानां रक्षणं करोति ।

पर्यावरणीय समस्याः (Paryāvaraṇīya Samasyāḥ)

अधुना मानवः अति अभिवृद्धौ अन्यः पर्यावरणीय समस्याः उत्पन्न भवन्ति । प्रदूषणं एका महत्वपूर्णा समस्या । वायु प्रदूषणं, जल प्रदूषणं, ध्वनि प्रदूषणं एवं मृदा प्रदूषणं सर्वे जीवनाय हानिकर भवन्ति । वनों काट्ठं एवं वन्यजीवनानां क्षतिः एवं प्राकृतिक संपदा क्षयः एवं अन्य समस्याः उत्पन्न भवन्ति ।

संरक्षण तथा सुधार काम्यः (Samarakṣaṇa Tathā Sudhāra Kāmyāḥ)

पर्यावरणस्य संरक्षणं एवं सुधार करितुं सर्वे मिलित्वा कार्य करितुं आवश्यकम् । वृक्षारोपणं, पानी बचाओ अभियानं, प्रदूषण रोधक उपायः एवं प्राकृतिक संपदा संरक्षणं एवं अन्य उपायः करितुं आवश्यकम् । सरकारेण एवं समाजेन मिलित्वा पर्यावरणीय समस्यानां निराकरणं करितुं आवश्यकम् ।

निष्कर्षः (Nishkarshāḥ)

पर्यावरणं सर्वेषां जीवनानां अस्तित्वं एव निर्धारयति । पर्यावरणीय समस्यानां निराकरणं करितुं एवं पर्यावरणस्य संरक्षणं करितुं सर्वे मिलित्वा कार्य करितुं आवश्यकम् । यदि आवां पर्यावरणस्य रक्षणं न करिष्यन्ति, तदा जीवनं असुरक्षित भवितुम् । एवं आवां सर्वे मिलित्वा पर्यावरणस्य रक्षणं करितुं एवं सुधार करितुं आवश्यकम् ।

Copyright © www.zgghmh.com ZG·Lingua All rights reserved.